A 416-12 Nakṣatranāmāvalī

Template:NR

Manuscript culture infobox

Filmed in: A 416/12
Title: Nakṣatranāmāvalī
Dimensions: 25 x 10.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/432
Remarks:

Reel No. A 416-12

Inventory No. 45327

Title Nakṣatranāmāvalī

Remarks a basic text and commentary on it

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.5 cm

Folios 3

Lines per Folio 10–11

Foliation figures on upper left-hand and lower right-hand margin of the verso, benath the title: nā. Na. and rāmaḥ

Date of Copying ŚS 1763 VS 1998

Place of Deposit NAK

Accession No. 3/432

Manuscript Features

idaṃ pustakaṃ devīdattapantena likhitaṃ śubhaṃ (exp.1)

Stamp: Candrasamśera,

devadattasyedaṃ pustakaṃ nānyasya (exp.4)

Excerpts

Beginning

[Ṭīkā]

śrīgaṇeśāya namaḥ

nakṣatrāṇāṃ rāśijñānam āha ||

aśvibhāditi || 

navarkṣa caraṇair eko rāśiḥ syād iti sarveṣāṃ sammatam ||

u(2)dāharaṇam aśvinībharaṇīkṛtikādya caraṇāṃtaṃ meṣaḥ || 1 || (fol. 1v1–2)

[Mūlāṃśaḥ]

śrīrāmacandrāya namaḥ ||

aśvibhādyakhilarkṣāṇāṃ rāśayodvādaśaḥ smṛtāḥ ||

navarkṣa caraṇair eko rāśiḥ syād iti (6) sammatam || 1

avakahaḍāmaṭaparatāḥ ||  nayabhajakhāgasadabhalā || 2 || (fol. 1v5–6)

End

[Mūla]

yasya nāmādimo varṇo varṇānāṃ śaṃkaro bhavet ||

tasyādyoc cāraṇe yor ṇaḥ saivagrāhyo vicakṣaṇī || 8 || (!) (fol. 3r4)

[Ṭīkā]

pratyakṣa mātrā yogasyāpyalābhepi (6) mama priye |

yathā kathaṃcit saṃprāptā sāpi grāhyā payatnataḥ |

ktṛptānaṃdādi nāmādau kakāro vīravaṃdite ||

kim ato bahuno(7)ktena dig tubhyaṃ saṃpra(8)darśam iti || (!) (fol. 3r5–8)

Colophon

iti nā(9)mabhāni ||  samāptaṃ śu(10)bham śāke 1763(11) samvat 18 | 98 āṣā(12)ḍha śudi 9 | roja 1 (fol. 3r 8–12)

Microfilm Details

Reel No. A 416/12

Date of Filming 30-07-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 17-05-2005