A 416-12 Nakṣatranāmāvalī
Manuscript culture infobox
Filmed in: A 416/12
Title: Nakṣatranāmāvalī
Dimensions: 25 x 10.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/432
Remarks:
Reel No. A 416-12
Inventory No. 45327
Title Nakṣatranāmāvalī
Remarks a basic text and commentary on it
Author
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 10.5 cm
Folios 3
Lines per Folio 10–11
Foliation figures on upper left-hand and lower right-hand margin of the verso, benath the title: nā. Na. and rāmaḥ
Date of Copying ŚS 1763 VS 1998
Place of Deposit NAK
Accession No. 3/432
Manuscript Features
idaṃ pustakaṃ devīdattapantena likhitaṃ śubhaṃ (exp.1)
Stamp: Candrasamśera,
devadattasyedaṃ pustakaṃ nānyasya (exp.4)
Excerpts
Beginning
[Ṭīkā]
śrīgaṇeśāya namaḥ
nakṣatrāṇāṃ rāśijñānam āha ||
aśvibhāditi ||
navarkṣa caraṇair eko rāśiḥ syād iti sarveṣāṃ sammatam ||
u(2)dāharaṇam aśvinībharaṇīkṛtikādya caraṇāṃtaṃ meṣaḥ || 1 || (fol. 1v1–2)
[Mūlāṃśaḥ]
śrīrāmacandrāya namaḥ ||
aśvibhādyakhilarkṣāṇāṃ rāśayodvādaśaḥ smṛtāḥ ||
navarkṣa caraṇair eko rāśiḥ syād iti (6) sammatam || 1
avakahaḍāmaṭaparatāḥ || nayabhajakhāgasadabhalā || 2 || (fol. 1v5–6)
End
[Mūla]
yasya nāmādimo varṇo varṇānāṃ śaṃkaro bhavet ||
tasyādyoc cāraṇe yor ṇaḥ saivagrāhyo vicakṣaṇī || 8 || (!) (fol. 3r4)
[Ṭīkā]
pratyakṣa mātrā yogasyāpyalābhepi (6) mama priye |
yathā kathaṃcit saṃprāptā sāpi grāhyā payatnataḥ |
ktṛptānaṃdādi nāmādau kakāro vīravaṃdite ||
kim ato bahuno(7)ktena dig tubhyaṃ saṃpra(8)darśam iti || (!) (fol. 3r5–8)
Colophon
iti nā(9)mabhāni || samāptaṃ śu(10)bham śāke 1763(11) samvat 18 | 98 āṣā(12)ḍha śudi 9 | roja 1 (fol. 3r 8–12)
Microfilm Details
Reel No. A 416/12
Date of Filming 30-07-1972
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 17-05-2005